A 959-15 Tripurasundarīsahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/15
Title: Tripurasundarīsahasranāmastotra
Dimensions: 21.3 x 9 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/297
Remarks:


Reel No. A 959-15 Inventory No.: 78869

Title Tripurasundarīsahasranāmastotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.3 x 9.0 cm

Folios 25

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the word śrī and in the lower right-hand margin under the abbreviation rudra.

Place of Deposit NAK

Accession No. 6/297

Manuscript Features

There are two exposures of fols. 7v–8r.

Excerpts

Beginning

oṁ namaḥ śrīmahātripurasundaryyai namaḥ ||     ||

ikṣukodaṇḍapuṣpeṣupāśāṅkuśacaturbhujām ||

udyatsūryyanibhāṃ vande mahātripurasundarīṃ || 1 ||

śrīdevy uvāca ||     ||

bhagavan bhāṣitāśeṣa viśeṣakaruṇānidhe ||

devyās tripusundaryyā maṃtranāmasahasrakaṃ || 2 || (fol. 1v1–5)

End

tathaiva strīpadaṃ naiva dīkṣayā sa[ṃ]skṛtā śive ||

dīkṣitari bhaktitaḥ kāryyā strīśūdraiś ca mahesvarī || 2 ||

sālagrāmaṃ vāṇaliṅgam pūjanāt siddhidam bhavet ||     ||

adīkṣitena dośaḥ pūrvvoktam etat ||     ||

śrīśivāya namaḥ || 146 ||     || (fol. 25r1–25v1)

Colophon

iti śrīrudrayāmale tripurasundarīsahasranāmastotraṃ samāpta⟨ḥ⟩[m] || ❁ ||

śubham astu ||     ||

strīśūdrābhyāṃ sparśamānaṃ tu adīkṣitapadam iti ||     ||

taduktam bhūtaḍāmaratantre ||

dīkṣayā sa[ṃ]skṛto devī(!), śūdrattvaṃ naiva vidyate ||

mahāmantraprabhāvena(!), śūdro vaiśyattvam āpnu[yāt] (fol. 25v1–5)

Microfilm Details

Reel No. A 959/15

Date of Filming 01-11-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-05-2009

Bibliography